Declension table of viruta

Deva

MasculineSingularDualPlural
Nominativevirutaḥ virutau virutāḥ
Vocativeviruta virutau virutāḥ
Accusativevirutam virutau virutān
Instrumentalvirutena virutābhyām virutaiḥ virutebhiḥ
Dativevirutāya virutābhyām virutebhyaḥ
Ablativevirutāt virutābhyām virutebhyaḥ
Genitivevirutasya virutayoḥ virutānām
Locativevirute virutayoḥ viruteṣu

Compound viruta -

Adverb -virutam -virutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria