Declension table of viruddhatā

Deva

FeminineSingularDualPlural
Nominativeviruddhatā viruddhate viruddhatāḥ
Vocativeviruddhate viruddhate viruddhatāḥ
Accusativeviruddhatām viruddhate viruddhatāḥ
Instrumentalviruddhatayā viruddhatābhyām viruddhatābhiḥ
Dativeviruddhatāyai viruddhatābhyām viruddhatābhyaḥ
Ablativeviruddhatāyāḥ viruddhatābhyām viruddhatābhyaḥ
Genitiveviruddhatāyāḥ viruddhatayoḥ viruddhatānām
Locativeviruddhatāyām viruddhatayoḥ viruddhatāsu

Adverb -viruddhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria