Declension table of ?viruddhasiddhāntagranthāloka

Deva

MasculineSingularDualPlural
Nominativeviruddhasiddhāntagranthālokaḥ viruddhasiddhāntagranthālokau viruddhasiddhāntagranthālokāḥ
Vocativeviruddhasiddhāntagranthāloka viruddhasiddhāntagranthālokau viruddhasiddhāntagranthālokāḥ
Accusativeviruddhasiddhāntagranthālokam viruddhasiddhāntagranthālokau viruddhasiddhāntagranthālokān
Instrumentalviruddhasiddhāntagranthālokena viruddhasiddhāntagranthālokābhyām viruddhasiddhāntagranthālokaiḥ viruddhasiddhāntagranthālokebhiḥ
Dativeviruddhasiddhāntagranthālokāya viruddhasiddhāntagranthālokābhyām viruddhasiddhāntagranthālokebhyaḥ
Ablativeviruddhasiddhāntagranthālokāt viruddhasiddhāntagranthālokābhyām viruddhasiddhāntagranthālokebhyaḥ
Genitiveviruddhasiddhāntagranthālokasya viruddhasiddhāntagranthālokayoḥ viruddhasiddhāntagranthālokānām
Locativeviruddhasiddhāntagranthāloke viruddhasiddhāntagranthālokayoḥ viruddhasiddhāntagranthālokeṣu

Compound viruddhasiddhāntagranthāloka -

Adverb -viruddhasiddhāntagranthālokam -viruddhasiddhāntagranthālokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria