सुबन्तावली ?विरुद्धसिद्धान्तग्रन्थालोक

Roma

पुमान्एकद्विबहु
प्रथमाविरुद्धसिद्धान्तग्रन्थालोकः विरुद्धसिद्धान्तग्रन्थालोकौ विरुद्धसिद्धान्तग्रन्थालोकाः
सम्बोधनम्विरुद्धसिद्धान्तग्रन्थालोक विरुद्धसिद्धान्तग्रन्थालोकौ विरुद्धसिद्धान्तग्रन्थालोकाः
द्वितीयाविरुद्धसिद्धान्तग्रन्थालोकम् विरुद्धसिद्धान्तग्रन्थालोकौ विरुद्धसिद्धान्तग्रन्थालोकान्
तृतीयाविरुद्धसिद्धान्तग्रन्थालोकेन विरुद्धसिद्धान्तग्रन्थालोकाभ्याम् विरुद्धसिद्धान्तग्रन्थालोकैः विरुद्धसिद्धान्तग्रन्थालोकेभिः
चतुर्थीविरुद्धसिद्धान्तग्रन्थालोकाय विरुद्धसिद्धान्तग्रन्थालोकाभ्याम् विरुद्धसिद्धान्तग्रन्थालोकेभ्यः
पञ्चमीविरुद्धसिद्धान्तग्रन्थालोकात् विरुद्धसिद्धान्तग्रन्थालोकाभ्याम् विरुद्धसिद्धान्तग्रन्थालोकेभ्यः
षष्ठीविरुद्धसिद्धान्तग्रन्थालोकस्य विरुद्धसिद्धान्तग्रन्थालोकयोः विरुद्धसिद्धान्तग्रन्थालोकानाम्
सप्तमीविरुद्धसिद्धान्तग्रन्थालोके विरुद्धसिद्धान्तग्रन्थालोकयोः विरुद्धसिद्धान्तग्रन्थालोकेषु

समास विरुद्धसिद्धान्तग्रन्थालोक

अव्यय ॰विरुद्धसिद्धान्तग्रन्थालोकम् ॰विरुद्धसिद्धान्तग्रन्थालोकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria