Declension table of virodhaparihāra

Deva

MasculineSingularDualPlural
Nominativevirodhaparihāraḥ virodhaparihārau virodhaparihārāḥ
Vocativevirodhaparihāra virodhaparihārau virodhaparihārāḥ
Accusativevirodhaparihāram virodhaparihārau virodhaparihārān
Instrumentalvirodhaparihāreṇa virodhaparihārābhyām virodhaparihāraiḥ virodhaparihārebhiḥ
Dativevirodhaparihārāya virodhaparihārābhyām virodhaparihārebhyaḥ
Ablativevirodhaparihārāt virodhaparihārābhyām virodhaparihārebhyaḥ
Genitivevirodhaparihārasya virodhaparihārayoḥ virodhaparihārāṇām
Locativevirodhaparihāre virodhaparihārayoḥ virodhaparihāreṣu

Compound virodhaparihāra -

Adverb -virodhaparihāram -virodhaparihārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria