Declension table of virodhana

Deva

NeuterSingularDualPlural
Nominativevirodhanam virodhane virodhanāni
Vocativevirodhana virodhane virodhanāni
Accusativevirodhanam virodhane virodhanāni
Instrumentalvirodhanena virodhanābhyām virodhanaiḥ
Dativevirodhanāya virodhanābhyām virodhanebhyaḥ
Ablativevirodhanāt virodhanābhyām virodhanebhyaḥ
Genitivevirodhanasya virodhanayoḥ virodhanānām
Locativevirodhane virodhanayoḥ virodhaneṣu

Compound virodhana -

Adverb -virodhanam -virodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria