Declension table of virodhana

Deva

MasculineSingularDualPlural
Nominativevirodhanaḥ virodhanau virodhanāḥ
Vocativevirodhana virodhanau virodhanāḥ
Accusativevirodhanam virodhanau virodhanān
Instrumentalvirodhanena virodhanābhyām virodhanaiḥ virodhanebhiḥ
Dativevirodhanāya virodhanābhyām virodhanebhyaḥ
Ablativevirodhanāt virodhanābhyām virodhanebhyaḥ
Genitivevirodhanasya virodhanayoḥ virodhanānām
Locativevirodhane virodhanayoḥ virodhaneṣu

Compound virodhana -

Adverb -virodhanam -virodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria