Declension table of virodhālaṅkāra

Deva

MasculineSingularDualPlural
Nominativevirodhālaṅkāraḥ virodhālaṅkārau virodhālaṅkārāḥ
Vocativevirodhālaṅkāra virodhālaṅkārau virodhālaṅkārāḥ
Accusativevirodhālaṅkāram virodhālaṅkārau virodhālaṅkārān
Instrumentalvirodhālaṅkāreṇa virodhālaṅkārābhyām virodhālaṅkāraiḥ virodhālaṅkārebhiḥ
Dativevirodhālaṅkārāya virodhālaṅkārābhyām virodhālaṅkārebhyaḥ
Ablativevirodhālaṅkārāt virodhālaṅkārābhyām virodhālaṅkārebhyaḥ
Genitivevirodhālaṅkārasya virodhālaṅkārayoḥ virodhālaṅkārāṇām
Locativevirodhālaṅkāre virodhālaṅkārayoḥ virodhālaṅkāreṣu

Compound virodhālaṅkāra -

Adverb -virodhālaṅkāram -virodhālaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria