Declension table of virodha

Deva

MasculineSingularDualPlural
Nominativevirodhaḥ virodhau virodhāḥ
Vocativevirodha virodhau virodhāḥ
Accusativevirodham virodhau virodhān
Instrumentalvirodhena virodhābhyām virodhaiḥ virodhebhiḥ
Dativevirodhāya virodhābhyām virodhebhyaḥ
Ablativevirodhāt virodhābhyām virodhebhyaḥ
Genitivevirodhasya virodhayoḥ virodhānām
Locativevirodhe virodhayoḥ virodheṣu

Compound virodha -

Adverb -virodham -virodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria