Declension table of virata

Deva

MasculineSingularDualPlural
Nominativevirataḥ viratau viratāḥ
Vocativevirata viratau viratāḥ
Accusativeviratam viratau viratān
Instrumentalviratena viratābhyām virataiḥ viratebhiḥ
Dativeviratāya viratābhyām viratebhyaḥ
Ablativeviratāt viratābhyām viratebhyaḥ
Genitiveviratasya viratayoḥ viratānām
Locativevirate viratayoḥ virateṣu

Compound virata -

Adverb -viratam -viratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria