Declension table of virakta

Deva

MasculineSingularDualPlural
Nominativeviraktaḥ viraktau viraktāḥ
Vocativevirakta viraktau viraktāḥ
Accusativeviraktam viraktau viraktān
Instrumentalviraktena viraktābhyām viraktaiḥ viraktebhiḥ
Dativeviraktāya viraktābhyām viraktebhyaḥ
Ablativeviraktāt viraktābhyām viraktebhyaḥ
Genitiveviraktasya viraktayoḥ viraktānām
Locativevirakte viraktayoḥ virakteṣu

Compound virakta -

Adverb -viraktam -viraktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria