Declension table of ?virajastejombarabhūṣaṇa

Deva

MasculineSingularDualPlural
Nominativevirajastejombarabhūṣaṇaḥ virajastejombarabhūṣaṇau virajastejombarabhūṣaṇāḥ
Vocativevirajastejombarabhūṣaṇa virajastejombarabhūṣaṇau virajastejombarabhūṣaṇāḥ
Accusativevirajastejombarabhūṣaṇam virajastejombarabhūṣaṇau virajastejombarabhūṣaṇān
Instrumentalvirajastejombarabhūṣaṇena virajastejombarabhūṣaṇābhyām virajastejombarabhūṣaṇaiḥ virajastejombarabhūṣaṇebhiḥ
Dativevirajastejombarabhūṣaṇāya virajastejombarabhūṣaṇābhyām virajastejombarabhūṣaṇebhyaḥ
Ablativevirajastejombarabhūṣaṇāt virajastejombarabhūṣaṇābhyām virajastejombarabhūṣaṇebhyaḥ
Genitivevirajastejombarabhūṣaṇasya virajastejombarabhūṣaṇayoḥ virajastejombarabhūṣaṇānām
Locativevirajastejombarabhūṣaṇe virajastejombarabhūṣaṇayoḥ virajastejombarabhūṣaṇeṣu

Compound virajastejombarabhūṣaṇa -

Adverb -virajastejombarabhūṣaṇam -virajastejombarabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria