सुबन्तावली ?विरजस्तेजोम्बरभूषण

Roma

पुमान्एकद्विबहु
प्रथमाविरजस्तेजोम्बरभूषणः विरजस्तेजोम्बरभूषणौ विरजस्तेजोम्बरभूषणाः
सम्बोधनम्विरजस्तेजोम्बरभूषण विरजस्तेजोम्बरभूषणौ विरजस्तेजोम्बरभूषणाः
द्वितीयाविरजस्तेजोम्बरभूषणम् विरजस्तेजोम्बरभूषणौ विरजस्तेजोम्बरभूषणान्
तृतीयाविरजस्तेजोम्बरभूषणेन विरजस्तेजोम्बरभूषणाभ्याम् विरजस्तेजोम्बरभूषणैः विरजस्तेजोम्बरभूषणेभिः
चतुर्थीविरजस्तेजोम्बरभूषणाय विरजस्तेजोम्बरभूषणाभ्याम् विरजस्तेजोम्बरभूषणेभ्यः
पञ्चमीविरजस्तेजोम्बरभूषणात् विरजस्तेजोम्बरभूषणाभ्याम् विरजस्तेजोम्बरभूषणेभ्यः
षष्ठीविरजस्तेजोम्बरभूषणस्य विरजस्तेजोम्बरभूषणयोः विरजस्तेजोम्बरभूषणानाम्
सप्तमीविरजस्तेजोम्बरभूषणे विरजस्तेजोम्बरभूषणयोः विरजस्तेजोम्बरभूषणेषु

समास विरजस्तेजोम्बरभूषण

अव्यय ॰विरजस्तेजोम्बरभूषणम् ॰विरजस्तेजोम्बरभूषणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria