Declension table of ?virajastamas

Deva

NeuterSingularDualPlural
Nominativevirajastamaḥ virajastamasī virajastamāṃsi
Vocativevirajastamaḥ virajastamasī virajastamāṃsi
Accusativevirajastamaḥ virajastamasī virajastamāṃsi
Instrumentalvirajastamasā virajastamobhyām virajastamobhiḥ
Dativevirajastamase virajastamobhyām virajastamobhyaḥ
Ablativevirajastamasaḥ virajastamobhyām virajastamobhyaḥ
Genitivevirajastamasaḥ virajastamasoḥ virajastamasām
Locativevirajastamasi virajastamasoḥ virajastamaḥsu

Compound virajastamas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria