सुबन्तावली ?विरजस्तमस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाविरजस्तमः विरजस्तमसी विरजस्तमांसि
सम्बोधनम्विरजस्तमः विरजस्तमसी विरजस्तमांसि
द्वितीयाविरजस्तमः विरजस्तमसी विरजस्तमांसि
तृतीयाविरजस्तमसा विरजस्तमोभ्याम् विरजस्तमोभिः
चतुर्थीविरजस्तमसे विरजस्तमोभ्याम् विरजस्तमोभ्यः
पञ्चमीविरजस्तमसः विरजस्तमोभ्याम् विरजस्तमोभ्यः
षष्ठीविरजस्तमसः विरजस्तमसोः विरजस्तमसाम्
सप्तमीविरजस्तमसि विरजस्तमसोः विरजस्तमःसु

समास विरजस्तमस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria