Declension table of viraja

Deva

NeuterSingularDualPlural
Nominativevirajam viraje virajāni
Vocativeviraja viraje virajāni
Accusativevirajam viraje virajāni
Instrumentalvirajena virajābhyām virajaiḥ
Dativevirajāya virajābhyām virajebhyaḥ
Ablativevirajāt virajābhyām virajebhyaḥ
Genitivevirajasya virajayoḥ virajānām
Locativeviraje virajayoḥ virajeṣu

Compound viraja -

Adverb -virajam -virajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria