Declension table of viraja

Deva

MasculineSingularDualPlural
Nominativevirajaḥ virajau virajāḥ
Vocativeviraja virajau virajāḥ
Accusativevirajam virajau virajān
Instrumentalvirajena virajābhyām virajaiḥ virajebhiḥ
Dativevirajāya virajābhyām virajebhyaḥ
Ablativevirajāt virajābhyām virajebhyaḥ
Genitivevirajasya virajayoḥ virajānām
Locativeviraje virajayoḥ virajeṣu

Compound viraja -

Adverb -virajam -virajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria