Declension table of virahotkaṇṭhikā

Deva

FeminineSingularDualPlural
Nominativevirahotkaṇṭhikā virahotkaṇṭhike virahotkaṇṭhikāḥ
Vocativevirahotkaṇṭhike virahotkaṇṭhike virahotkaṇṭhikāḥ
Accusativevirahotkaṇṭhikām virahotkaṇṭhike virahotkaṇṭhikāḥ
Instrumentalvirahotkaṇṭhikayā virahotkaṇṭhikābhyām virahotkaṇṭhikābhiḥ
Dativevirahotkaṇṭhikāyai virahotkaṇṭhikābhyām virahotkaṇṭhikābhyaḥ
Ablativevirahotkaṇṭhikāyāḥ virahotkaṇṭhikābhyām virahotkaṇṭhikābhyaḥ
Genitivevirahotkaṇṭhikāyāḥ virahotkaṇṭhikayoḥ virahotkaṇṭhikānām
Locativevirahotkaṇṭhikāyām virahotkaṇṭhikayoḥ virahotkaṇṭhikāsu

Adverb -virahotkaṇṭhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria