Declension table of ?virahaja

Deva

MasculineSingularDualPlural
Nominativevirahajaḥ virahajau virahajāḥ
Vocativevirahaja virahajau virahajāḥ
Accusativevirahajam virahajau virahajān
Instrumentalvirahajena virahajābhyām virahajaiḥ virahajebhiḥ
Dativevirahajāya virahajābhyām virahajebhyaḥ
Ablativevirahajāt virahajābhyām virahajebhyaḥ
Genitivevirahajasya virahajayoḥ virahajānām
Locativevirahaje virahajayoḥ virahajeṣu

Compound virahaja -

Adverb -virahajam -virahajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria