सुबन्तावली ?विरहज

Roma

पुमान्एकद्विबहु
प्रथमाविरहजः विरहजौ विरहजाः
सम्बोधनम्विरहज विरहजौ विरहजाः
द्वितीयाविरहजम् विरहजौ विरहजान्
तृतीयाविरहजेन विरहजाभ्याम् विरहजैः विरहजेभिः
चतुर्थीविरहजाय विरहजाभ्याम् विरहजेभ्यः
पञ्चमीविरहजात् विरहजाभ्याम् विरहजेभ्यः
षष्ठीविरहजस्य विरहजयोः विरहजानाम्
सप्तमीविरहजे विरहजयोः विरहजेषु

समास विरहज

अव्यय ॰विरहजम् ॰विरहजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria