Declension table of ?virahaguṇitā

Deva

FeminineSingularDualPlural
Nominativevirahaguṇitā virahaguṇite virahaguṇitāḥ
Vocativevirahaguṇite virahaguṇite virahaguṇitāḥ
Accusativevirahaguṇitām virahaguṇite virahaguṇitāḥ
Instrumentalvirahaguṇitayā virahaguṇitābhyām virahaguṇitābhiḥ
Dativevirahaguṇitāyai virahaguṇitābhyām virahaguṇitābhyaḥ
Ablativevirahaguṇitāyāḥ virahaguṇitābhyām virahaguṇitābhyaḥ
Genitivevirahaguṇitāyāḥ virahaguṇitayoḥ virahaguṇitānām
Locativevirahaguṇitāyām virahaguṇitayoḥ virahaguṇitāsu

Adverb -virahaguṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria