सुबन्तावली ?विरहगुणिता

Roma

स्त्रीएकद्विबहु
प्रथमाविरहगुणिता विरहगुणिते विरहगुणिताः
सम्बोधनम्विरहगुणिते विरहगुणिते विरहगुणिताः
द्वितीयाविरहगुणिताम् विरहगुणिते विरहगुणिताः
तृतीयाविरहगुणितया विरहगुणिताभ्याम् विरहगुणिताभिः
चतुर्थीविरहगुणितायै विरहगुणिताभ्याम् विरहगुणिताभ्यः
पञ्चमीविरहगुणितायाः विरहगुणिताभ्याम् विरहगुणिताभ्यः
षष्ठीविरहगुणितायाः विरहगुणितयोः विरहगुणितानाम्
सप्तमीविरहगुणितायाम् विरहगुणितयोः विरहगुणितासु

अव्यय ॰विरहगुणितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria