Declension table of viracitā

Deva

FeminineSingularDualPlural
Nominativeviracitā viracite viracitāḥ
Vocativeviracite viracite viracitāḥ
Accusativeviracitām viracite viracitāḥ
Instrumentalviracitayā viracitābhyām viracitābhiḥ
Dativeviracitāyai viracitābhyām viracitābhyaḥ
Ablativeviracitāyāḥ viracitābhyām viracitābhyaḥ
Genitiveviracitāyāḥ viracitayoḥ viracitānām
Locativeviracitāyām viracitayoḥ viracitāsu

Adverb -viracitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria