Declension table of ?viracayitavyā

Deva

FeminineSingularDualPlural
Nominativeviracayitavyā viracayitavye viracayitavyāḥ
Vocativeviracayitavye viracayitavye viracayitavyāḥ
Accusativeviracayitavyām viracayitavye viracayitavyāḥ
Instrumentalviracayitavyayā viracayitavyābhyām viracayitavyābhiḥ
Dativeviracayitavyāyai viracayitavyābhyām viracayitavyābhyaḥ
Ablativeviracayitavyāyāḥ viracayitavyābhyām viracayitavyābhyaḥ
Genitiveviracayitavyāyāḥ viracayitavyayoḥ viracayitavyānām
Locativeviracayitavyāyām viracayitavyayoḥ viracayitavyāsu

Adverb -viracayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria