सुबन्तावली ?विरचयितव्या

Roma

स्त्रीएकद्विबहु
प्रथमाविरचयितव्या विरचयितव्ये विरचयितव्याः
सम्बोधनम्विरचयितव्ये विरचयितव्ये विरचयितव्याः
द्वितीयाविरचयितव्याम् विरचयितव्ये विरचयितव्याः
तृतीयाविरचयितव्यया विरचयितव्याभ्याम् विरचयितव्याभिः
चतुर्थीविरचयितव्यायै विरचयितव्याभ्याम् विरचयितव्याभ्यः
पञ्चमीविरचयितव्यायाः विरचयितव्याभ्याम् विरचयितव्याभ्यः
षष्ठीविरचयितव्यायाः विरचयितव्ययोः विरचयितव्यानाम्
सप्तमीविरचयितव्यायाम् विरचयितव्ययोः विरचयितव्यासु

अव्यय ॰विरचयितव्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria