Declension table of virāva

Deva

MasculineSingularDualPlural
Nominativevirāvaḥ virāvau virāvāḥ
Vocativevirāva virāvau virāvāḥ
Accusativevirāvam virāvau virāvān
Instrumentalvirāveṇa virāvābhyām virāvaiḥ virāvebhiḥ
Dativevirāvāya virāvābhyām virāvebhyaḥ
Ablativevirāvāt virāvābhyām virāvebhyaḥ
Genitivevirāvasya virāvayoḥ virāvāṇām
Locativevirāve virāvayoḥ virāveṣu

Compound virāva -

Adverb -virāvam -virāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria