Declension table of virāma

Deva

MasculineSingularDualPlural
Nominativevirāmaḥ virāmau virāmāḥ
Vocativevirāma virāmau virāmāḥ
Accusativevirāmam virāmau virāmān
Instrumentalvirāmeṇa virāmābhyām virāmaiḥ virāmebhiḥ
Dativevirāmāya virāmābhyām virāmebhyaḥ
Ablativevirāmāt virāmābhyām virāmebhyaḥ
Genitivevirāmasya virāmayoḥ virāmāṇām
Locativevirāme virāmayoḥ virāmeṣu

Compound virāma -

Adverb -virāmam -virāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria