Declension table of virāgin

Deva

MasculineSingularDualPlural
Nominativevirāgī virāgiṇau virāgiṇaḥ
Vocativevirāgin virāgiṇau virāgiṇaḥ
Accusativevirāgiṇam virāgiṇau virāgiṇaḥ
Instrumentalvirāgiṇā virāgibhyām virāgibhiḥ
Dativevirāgiṇe virāgibhyām virāgibhyaḥ
Ablativevirāgiṇaḥ virāgibhyām virāgibhyaḥ
Genitivevirāgiṇaḥ virāgiṇoḥ virāgiṇām
Locativevirāgiṇi virāgiṇoḥ virāgiṣu

Compound virāgi -

Adverb -virāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria