Declension table of virāddha

Deva

NeuterSingularDualPlural
Nominativevirāddham virāddhe virāddhāni
Vocativevirāddha virāddhe virāddhāni
Accusativevirāddham virāddhe virāddhāni
Instrumentalvirāddhena virāddhābhyām virāddhaiḥ
Dativevirāddhāya virāddhābhyām virāddhebhyaḥ
Ablativevirāddhāt virāddhābhyām virāddhebhyaḥ
Genitivevirāddhasya virāddhayoḥ virāddhānām
Locativevirāddhe virāddhayoḥ virāddheṣu

Compound virāddha -

Adverb -virāddham -virāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria