Declension table of ?virāṭsvarūpa

Deva

MasculineSingularDualPlural
Nominativevirāṭsvarūpaḥ virāṭsvarūpau virāṭsvarūpāḥ
Vocativevirāṭsvarūpa virāṭsvarūpau virāṭsvarūpāḥ
Accusativevirāṭsvarūpam virāṭsvarūpau virāṭsvarūpān
Instrumentalvirāṭsvarūpeṇa virāṭsvarūpābhyām virāṭsvarūpaiḥ virāṭsvarūpebhiḥ
Dativevirāṭsvarūpāya virāṭsvarūpābhyām virāṭsvarūpebhyaḥ
Ablativevirāṭsvarūpāt virāṭsvarūpābhyām virāṭsvarūpebhyaḥ
Genitivevirāṭsvarūpasya virāṭsvarūpayoḥ virāṭsvarūpāṇām
Locativevirāṭsvarūpe virāṭsvarūpayoḥ virāṭsvarūpeṣu

Compound virāṭsvarūpa -

Adverb -virāṭsvarūpam -virāṭsvarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria