सुबन्तावली ?विराट्स्वरूप

Roma

पुमान्एकद्विबहु
प्रथमाविराट्स्वरूपः विराट्स्वरूपौ विराट्स्वरूपाः
सम्बोधनम्विराट्स्वरूप विराट्स्वरूपौ विराट्स्वरूपाः
द्वितीयाविराट्स्वरूपम् विराट्स्वरूपौ विराट्स्वरूपान्
तृतीयाविराट्स्वरूपेण विराट्स्वरूपाभ्याम् विराट्स्वरूपैः विराट्स्वरूपेभिः
चतुर्थीविराट्स्वरूपाय विराट्स्वरूपाभ्याम् विराट्स्वरूपेभ्यः
पञ्चमीविराट्स्वरूपात् विराट्स्वरूपाभ्याम् विराट्स्वरूपेभ्यः
षष्ठीविराट्स्वरूपस्य विराट्स्वरूपयोः विराट्स्वरूपाणाम्
सप्तमीविराट्स्वरूपे विराट्स्वरूपयोः विराट्स्वरूपेषु

समास विराट्स्वरूप

अव्यय ॰विराट्स्वरूपम् ॰विराट्स्वरूपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria