Declension table of ?viraṭa

Deva

MasculineSingularDualPlural
Nominativeviraṭaḥ viraṭau viraṭāḥ
Vocativeviraṭa viraṭau viraṭāḥ
Accusativeviraṭam viraṭau viraṭān
Instrumentalviraṭena viraṭābhyām viraṭaiḥ viraṭebhiḥ
Dativeviraṭāya viraṭābhyām viraṭebhyaḥ
Ablativeviraṭāt viraṭābhyām viraṭebhyaḥ
Genitiveviraṭasya viraṭayoḥ viraṭānām
Locativeviraṭe viraṭayoḥ viraṭeṣu

Compound viraṭa -

Adverb -viraṭam -viraṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria