सुबन्तावली ?विरट

Roma

पुमान्एकद्विबहु
प्रथमाविरटः विरटौ विरटाः
सम्बोधनम्विरट विरटौ विरटाः
द्वितीयाविरटम् विरटौ विरटान्
तृतीयाविरटेन विरटाभ्याम् विरटैः विरटेभिः
चतुर्थीविरटाय विरटाभ्याम् विरटेभ्यः
पञ्चमीविरटात् विरटाभ्याम् विरटेभ्यः
षष्ठीविरटस्य विरटयोः विरटानाम्
सप्तमीविरटे विरटयोः विरटेषु

समास विरट

अव्यय ॰विरटम् ॰विरटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria