Declension table of viproṣita

Deva

NeuterSingularDualPlural
Nominativeviproṣitam viproṣite viproṣitāni
Vocativeviproṣita viproṣite viproṣitāni
Accusativeviproṣitam viproṣite viproṣitāni
Instrumentalviproṣitena viproṣitābhyām viproṣitaiḥ
Dativeviproṣitāya viproṣitābhyām viproṣitebhyaḥ
Ablativeviproṣitāt viproṣitābhyām viproṣitebhyaḥ
Genitiveviproṣitasya viproṣitayoḥ viproṣitānām
Locativeviproṣite viproṣitayoḥ viproṣiteṣu

Compound viproṣita -

Adverb -viproṣitam -viproṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria