Declension table of viproṣita

Deva

MasculineSingularDualPlural
Nominativeviproṣitaḥ viproṣitau viproṣitāḥ
Vocativeviproṣita viproṣitau viproṣitāḥ
Accusativeviproṣitam viproṣitau viproṣitān
Instrumentalviproṣitena viproṣitābhyām viproṣitaiḥ viproṣitebhiḥ
Dativeviproṣitāya viproṣitābhyām viproṣitebhyaḥ
Ablativeviproṣitāt viproṣitābhyām viproṣitebhyaḥ
Genitiveviproṣitasya viproṣitayoḥ viproṣitānām
Locativeviproṣite viproṣitayoḥ viproṣiteṣu

Compound viproṣita -

Adverb -viproṣitam -viproṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria