Declension table of viprayoga

Deva

MasculineSingularDualPlural
Nominativeviprayogaḥ viprayogau viprayogāḥ
Vocativeviprayoga viprayogau viprayogāḥ
Accusativeviprayogam viprayogau viprayogān
Instrumentalviprayogeṇa viprayogābhyām viprayogaiḥ viprayogebhiḥ
Dativeviprayogāya viprayogābhyām viprayogebhyaḥ
Ablativeviprayogāt viprayogābhyām viprayogebhyaḥ
Genitiveviprayogasya viprayogayoḥ viprayogāṇām
Locativeviprayoge viprayogayoḥ viprayogeṣu

Compound viprayoga -

Adverb -viprayogam -viprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria