Declension table of vipratiṣiddha

Deva

NeuterSingularDualPlural
Nominativevipratiṣiddham vipratiṣiddhe vipratiṣiddhāni
Vocativevipratiṣiddha vipratiṣiddhe vipratiṣiddhāni
Accusativevipratiṣiddham vipratiṣiddhe vipratiṣiddhāni
Instrumentalvipratiṣiddhena vipratiṣiddhābhyām vipratiṣiddhaiḥ
Dativevipratiṣiddhāya vipratiṣiddhābhyām vipratiṣiddhebhyaḥ
Ablativevipratiṣiddhāt vipratiṣiddhābhyām vipratiṣiddhebhyaḥ
Genitivevipratiṣiddhasya vipratiṣiddhayoḥ vipratiṣiddhānām
Locativevipratiṣiddhe vipratiṣiddhayoḥ vipratiṣiddheṣu

Compound vipratiṣiddha -

Adverb -vipratiṣiddham -vipratiṣiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria