Declension table of vipramokṣa

Deva

MasculineSingularDualPlural
Nominativevipramokṣaḥ vipramokṣau vipramokṣāḥ
Vocativevipramokṣa vipramokṣau vipramokṣāḥ
Accusativevipramokṣam vipramokṣau vipramokṣān
Instrumentalvipramokṣeṇa vipramokṣābhyām vipramokṣaiḥ vipramokṣebhiḥ
Dativevipramokṣāya vipramokṣābhyām vipramokṣebhyaḥ
Ablativevipramokṣāt vipramokṣābhyām vipramokṣebhyaḥ
Genitivevipramokṣasya vipramokṣayoḥ vipramokṣāṇām
Locativevipramokṣe vipramokṣayoḥ vipramokṣeṣu

Compound vipramokṣa -

Adverb -vipramokṣam -vipramokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria