Declension table of ?viprakīrṇaśiroruhā

Deva

FeminineSingularDualPlural
Nominativeviprakīrṇaśiroruhā viprakīrṇaśiroruhe viprakīrṇaśiroruhāḥ
Vocativeviprakīrṇaśiroruhe viprakīrṇaśiroruhe viprakīrṇaśiroruhāḥ
Accusativeviprakīrṇaśiroruhām viprakīrṇaśiroruhe viprakīrṇaśiroruhāḥ
Instrumentalviprakīrṇaśiroruhayā viprakīrṇaśiroruhābhyām viprakīrṇaśiroruhābhiḥ
Dativeviprakīrṇaśiroruhāyai viprakīrṇaśiroruhābhyām viprakīrṇaśiroruhābhyaḥ
Ablativeviprakīrṇaśiroruhāyāḥ viprakīrṇaśiroruhābhyām viprakīrṇaśiroruhābhyaḥ
Genitiveviprakīrṇaśiroruhāyāḥ viprakīrṇaśiroruhayoḥ viprakīrṇaśiroruhāṇām
Locativeviprakīrṇaśiroruhāyām viprakīrṇaśiroruhayoḥ viprakīrṇaśiroruhāsu

Adverb -viprakīrṇaśiroruham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria