सुबन्तावली ?विप्रकीर्णशिरोरुहा

Roma

स्त्रीएकद्विबहु
प्रथमाविप्रकीर्णशिरोरुहा विप्रकीर्णशिरोरुहे विप्रकीर्णशिरोरुहाः
सम्बोधनम्विप्रकीर्णशिरोरुहे विप्रकीर्णशिरोरुहे विप्रकीर्णशिरोरुहाः
द्वितीयाविप्रकीर्णशिरोरुहाम् विप्रकीर्णशिरोरुहे विप्रकीर्णशिरोरुहाः
तृतीयाविप्रकीर्णशिरोरुहया विप्रकीर्णशिरोरुहाभ्याम् विप्रकीर्णशिरोरुहाभिः
चतुर्थीविप्रकीर्णशिरोरुहायै विप्रकीर्णशिरोरुहाभ्याम् विप्रकीर्णशिरोरुहाभ्यः
पञ्चमीविप्रकीर्णशिरोरुहायाः विप्रकीर्णशिरोरुहाभ्याम् विप्रकीर्णशिरोरुहाभ्यः
षष्ठीविप्रकीर्णशिरोरुहायाः विप्रकीर्णशिरोरुहयोः विप्रकीर्णशिरोरुहाणाम्
सप्तमीविप्रकीर्णशिरोरुहायाम् विप्रकीर्णशिरोरुहयोः विप्रकीर्णशिरोरुहासु

अव्यय ॰विप्रकीर्णशिरोरुहम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria