Declension table of ?viprakīrṇaikapārśva

Deva

NeuterSingularDualPlural
Nominativeviprakīrṇaikapārśvam viprakīrṇaikapārśve viprakīrṇaikapārśvāni
Vocativeviprakīrṇaikapārśva viprakīrṇaikapārśve viprakīrṇaikapārśvāni
Accusativeviprakīrṇaikapārśvam viprakīrṇaikapārśve viprakīrṇaikapārśvāni
Instrumentalviprakīrṇaikapārśvena viprakīrṇaikapārśvābhyām viprakīrṇaikapārśvaiḥ
Dativeviprakīrṇaikapārśvāya viprakīrṇaikapārśvābhyām viprakīrṇaikapārśvebhyaḥ
Ablativeviprakīrṇaikapārśvāt viprakīrṇaikapārśvābhyām viprakīrṇaikapārśvebhyaḥ
Genitiveviprakīrṇaikapārśvasya viprakīrṇaikapārśvayoḥ viprakīrṇaikapārśvānām
Locativeviprakīrṇaikapārśve viprakīrṇaikapārśvayoḥ viprakīrṇaikapārśveṣu

Compound viprakīrṇaikapārśva -

Adverb -viprakīrṇaikapārśvam -viprakīrṇaikapārśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria