सुबन्तावली ?विप्रकीर्णैकपार्श्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाविप्रकीर्णैकपार्श्वम् विप्रकीर्णैकपार्श्वे विप्रकीर्णैकपार्श्वानि
सम्बोधनम्विप्रकीर्णैकपार्श्व विप्रकीर्णैकपार्श्वे विप्रकीर्णैकपार्श्वानि
द्वितीयाविप्रकीर्णैकपार्श्वम् विप्रकीर्णैकपार्श्वे विप्रकीर्णैकपार्श्वानि
तृतीयाविप्रकीर्णैकपार्श्वेन विप्रकीर्णैकपार्श्वाभ्याम् विप्रकीर्णैकपार्श्वैः
चतुर्थीविप्रकीर्णैकपार्श्वाय विप्रकीर्णैकपार्श्वाभ्याम् विप्रकीर्णैकपार्श्वेभ्यः
पञ्चमीविप्रकीर्णैकपार्श्वात् विप्रकीर्णैकपार्श्वाभ्याम् विप्रकीर्णैकपार्श्वेभ्यः
षष्ठीविप्रकीर्णैकपार्श्वस्य विप्रकीर्णैकपार्श्वयोः विप्रकीर्णैकपार्श्वानाम्
सप्तमीविप्रकीर्णैकपार्श्वे विप्रकीर्णैकपार्श्वयोः विप्रकीर्णैकपार्श्वेषु

समास विप्रकीर्णैकपार्श्व

अव्यय ॰विप्रकीर्णैकपार्श्वम् ॰विप्रकीर्णैकपार्श्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria