Declension table of viprakṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeviprakṛṣṭaḥ viprakṛṣṭau viprakṛṣṭāḥ
Vocativeviprakṛṣṭa viprakṛṣṭau viprakṛṣṭāḥ
Accusativeviprakṛṣṭam viprakṛṣṭau viprakṛṣṭān
Instrumentalviprakṛṣṭena viprakṛṣṭābhyām viprakṛṣṭaiḥ viprakṛṣṭebhiḥ
Dativeviprakṛṣṭāya viprakṛṣṭābhyām viprakṛṣṭebhyaḥ
Ablativeviprakṛṣṭāt viprakṛṣṭābhyām viprakṛṣṭebhyaḥ
Genitiveviprakṛṣṭasya viprakṛṣṭayoḥ viprakṛṣṭānām
Locativeviprakṛṣṭe viprakṛṣṭayoḥ viprakṛṣṭeṣu

Compound viprakṛṣṭa -

Adverb -viprakṛṣṭam -viprakṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria