Declension table of ?vipraduṣṭabhāva

Deva

MasculineSingularDualPlural
Nominativevipraduṣṭabhāvaḥ vipraduṣṭabhāvau vipraduṣṭabhāvāḥ
Vocativevipraduṣṭabhāva vipraduṣṭabhāvau vipraduṣṭabhāvāḥ
Accusativevipraduṣṭabhāvam vipraduṣṭabhāvau vipraduṣṭabhāvān
Instrumentalvipraduṣṭabhāvena vipraduṣṭabhāvābhyām vipraduṣṭabhāvaiḥ vipraduṣṭabhāvebhiḥ
Dativevipraduṣṭabhāvāya vipraduṣṭabhāvābhyām vipraduṣṭabhāvebhyaḥ
Ablativevipraduṣṭabhāvāt vipraduṣṭabhāvābhyām vipraduṣṭabhāvebhyaḥ
Genitivevipraduṣṭabhāvasya vipraduṣṭabhāvayoḥ vipraduṣṭabhāvānām
Locativevipraduṣṭabhāve vipraduṣṭabhāvayoḥ vipraduṣṭabhāveṣu

Compound vipraduṣṭabhāva -

Adverb -vipraduṣṭabhāvam -vipraduṣṭabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria