सुबन्तावली ?विप्रदुष्टभाव

Roma

पुमान्एकद्विबहु
प्रथमाविप्रदुष्टभावः विप्रदुष्टभावौ विप्रदुष्टभावाः
सम्बोधनम्विप्रदुष्टभाव विप्रदुष्टभावौ विप्रदुष्टभावाः
द्वितीयाविप्रदुष्टभावम् विप्रदुष्टभावौ विप्रदुष्टभावान्
तृतीयाविप्रदुष्टभावेन विप्रदुष्टभावाभ्याम् विप्रदुष्टभावैः विप्रदुष्टभावेभिः
चतुर्थीविप्रदुष्टभावाय विप्रदुष्टभावाभ्याम् विप्रदुष्टभावेभ्यः
पञ्चमीविप्रदुष्टभावात् विप्रदुष्टभावाभ्याम् विप्रदुष्टभावेभ्यः
षष्ठीविप्रदुष्टभावस्य विप्रदुष्टभावयोः विप्रदुष्टभावानाम्
सप्तमीविप्रदुष्टभावे विप्रदुष्टभावयोः विप्रदुष्टभावेषु

समास विप्रदुष्टभाव

अव्यय ॰विप्रदुष्टभावम् ॰विप्रदुष्टभावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria