Declension table of viplava

Deva

NeuterSingularDualPlural
Nominativeviplavam viplave viplavāni
Vocativeviplava viplave viplavāni
Accusativeviplavam viplave viplavāni
Instrumentalviplavena viplavābhyām viplavaiḥ
Dativeviplavāya viplavābhyām viplavebhyaḥ
Ablativeviplavāt viplavābhyām viplavebhyaḥ
Genitiveviplavasya viplavayoḥ viplavānām
Locativeviplave viplavayoḥ viplaveṣu

Compound viplava -

Adverb -viplavam -viplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria