Declension table of viplava

Deva

MasculineSingularDualPlural
Nominativeviplavaḥ viplavau viplavāḥ
Vocativeviplava viplavau viplavāḥ
Accusativeviplavam viplavau viplavān
Instrumentalviplavena viplavābhyām viplavaiḥ viplavebhiḥ
Dativeviplavāya viplavābhyām viplavebhyaḥ
Ablativeviplavāt viplavābhyām viplavebhyaḥ
Genitiveviplavasya viplavayoḥ viplavānām
Locativeviplave viplavayoḥ viplaveṣu

Compound viplava -

Adverb -viplavam -viplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria