Declension table of viplāvita

Deva

MasculineSingularDualPlural
Nominativeviplāvitaḥ viplāvitau viplāvitāḥ
Vocativeviplāvita viplāvitau viplāvitāḥ
Accusativeviplāvitam viplāvitau viplāvitān
Instrumentalviplāvitena viplāvitābhyām viplāvitaiḥ viplāvitebhiḥ
Dativeviplāvitāya viplāvitābhyām viplāvitebhyaḥ
Ablativeviplāvitāt viplāvitābhyām viplāvitebhyaḥ
Genitiveviplāvitasya viplāvitayoḥ viplāvitānām
Locativeviplāvite viplāvitayoḥ viplāviteṣu

Compound viplāvita -

Adverb -viplāvitam -viplāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria