Declension table of ?viphalībhaviṣṇutā

Deva

FeminineSingularDualPlural
Nominativeviphalībhaviṣṇutā viphalībhaviṣṇute viphalībhaviṣṇutāḥ
Vocativeviphalībhaviṣṇute viphalībhaviṣṇute viphalībhaviṣṇutāḥ
Accusativeviphalībhaviṣṇutām viphalībhaviṣṇute viphalībhaviṣṇutāḥ
Instrumentalviphalībhaviṣṇutayā viphalībhaviṣṇutābhyām viphalībhaviṣṇutābhiḥ
Dativeviphalībhaviṣṇutāyai viphalībhaviṣṇutābhyām viphalībhaviṣṇutābhyaḥ
Ablativeviphalībhaviṣṇutāyāḥ viphalībhaviṣṇutābhyām viphalībhaviṣṇutābhyaḥ
Genitiveviphalībhaviṣṇutāyāḥ viphalībhaviṣṇutayoḥ viphalībhaviṣṇutānām
Locativeviphalībhaviṣṇutāyām viphalībhaviṣṇutayoḥ viphalībhaviṣṇutāsu

Adverb -viphalībhaviṣṇutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria