सुबन्तावली ?विफलीभविष्णुता

Roma

स्त्रीएकद्विबहु
प्रथमाविफलीभविष्णुता विफलीभविष्णुते विफलीभविष्णुताः
सम्बोधनम्विफलीभविष्णुते विफलीभविष्णुते विफलीभविष्णुताः
द्वितीयाविफलीभविष्णुताम् विफलीभविष्णुते विफलीभविष्णुताः
तृतीयाविफलीभविष्णुतया विफलीभविष्णुताभ्याम् विफलीभविष्णुताभिः
चतुर्थीविफलीभविष्णुतायै विफलीभविष्णुताभ्याम् विफलीभविष्णुताभ्यः
पञ्चमीविफलीभविष्णुतायाः विफलीभविष्णुताभ्याम् विफलीभविष्णुताभ्यः
षष्ठीविफलीभविष्णुतायाः विफलीभविष्णुतयोः विफलीभविष्णुतानाम्
सप्तमीविफलीभविष्णुतायाम् विफलीभविष्णुतयोः विफलीभविष्णुतासु

अव्यय ॰विफलीभविष्णुतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria